संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सिकतावर्त्मन् — नेत्रयोः रोगविशेषः।; "सिकतावर्त्म नयनपुटयोः जायते।" (noun)

Monier–Williams

सिकतावर्त्मन् — {vartman} n. partic. disease of the eyelid. ŚārṅgS