संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सिचयः — वेषविशेषः- तत् परिधेयवस्त्रं यद् स्कन्धात् आजानुम् आगुल्फं वा शरीरं आच्छादयति।; "प्राचीने समये धनाढ्याः जनाः सिचयस्य परिधानं कुर्वन्ति स्म। " (noun)