संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सुकुमारता, कोमलता — सुकुमारस्य अवस्था भावो वा।; "सीतायाः तथा च रामलक्ष्मणयोः सुकुमारतां दृष्ट्वा वनवासिनः तान् प्रति दयार्द्रीभूताः।" (noun)