संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सुखम् — सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।; "तृष्णायाः त्यागात् सुखं प्राप्यते।" (noun)

इन्हें भी देखें : कदलीसुखम्; अपकर्षः, पदच्युतिः, अवमानना; सुदिनम्, सुखम्; मैथुनम्, रतम्, संभोगः, कामकेलिः, रतिकर्म, सुरतम्, सङ्गतम्, रतिलक्षम्, संवेशनम्, अभिमानितम्, घर्षितम्, संप्रयोगः, अनारतम्, अब्रह्मचर्यकम्, उपसृष्टम्, त्रिभद्रम्, क्रीडारत्नम्, महासुखम्, व्यवायः, ग्राम्यधर्मः, निधुवनम्, अभिगमनम्, अभिगमः, मैथुनगमनम्, याभः; इन्द्रियनिग्रहिन्, संयमी, आत्मनिग्रहिन्; त्याग, परित्याग; अल्पकालीन, अल्पकालिक, क्षणिक, क्षणभङ्गुर, अचिर, अस्थायी, अनित्य; आशावादः; भोगः, आस्वादः, सुखम्;