Monier–Williams
सुतीक्ष्ण — {tīkṣṇa} mfn. very sharp or pungent, acutely painful ({am} ind. 'excessively') MBh. R. &c##m. Moringa Pterygosperma L##N. of a Muni (brother of Agastya) R. Bhaṭṭ##{-daśana} m. very sharp-toothed', N. of Śiva MBh##{ṇâgra} mfn. very sharp-pointed MBh
इन्हें भी देखें :
सुतीक्ष्णक;
तीक्ष्णगन्धकः, शोभाञ्जनः, शिग्रुः, तीक्ष्णगन्धकः, अक्षीवः, तीक्ष्णगन्धः, सुतीक्ष्णः, घनपल्लवः, श्वेतमरिचः, तीक्ष्णः, गन्धः, गन्धकः, काक्षीवकः, स्त्रीचित्तहारी, द्रविणनाशनः, कृष्णगन्धा, मूलकपर्णी, नीलशिग्रुः, जनप्रियः, मुखमोदः, चक्षुष्यः, रुचिराञ्जनः;
मोचकः, शिग्रुः, तीक्ष्णगन्धः, सुतीक्ष्णः;