संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सुदर्शनः — रामस्य पूर्वजः।; "सुदर्शनः शङ्खणस्य पुत्रः आसीत्।" (noun)

सुदर्शनः — त्रेतायुगीनः ऋषिः यः गङ्गातटे वसति स्म।; "महाभारतस्य युद्धस्य अनन्तरं युधिष्ठिरेण कृतेन यज्ञस्य सफलतायाः घण्टानादः सुदर्शनः एव चकार।" (noun)

सुदर्शनः — एकः टीकाग्रन्थः ।; "सुदर्शनः इति तन्त्रराजस्य टीकाग्रन्थः अस्ति" (noun)

सुदर्शनः — एकः पद्मसरः ।; "सुदर्शनस्य उल्लेखः रामायणे वर्तते" (noun)

सुदर्शनः — एकः क्षुपः ।; "सुदर्शनस्य उल्लेखः कोशे वर्तते" (noun)

सुदर्शनः — एकः सूरिः ।; "सुदर्शनस्य उल्लेखः विवरणग्रन्थे वर्तते" (noun)

सुदर्शनः — एकः भट्ट ।; "सुदर्शनस्य उल्लेखः विवरणग्रन्थे वर्तते" (noun)

सुदर्शनः — एकः कविः ।; "सुदर्शनस्य उल्लेखः विवरणग्रन्थे वर्तते" (noun)

सुदर्शनः — एकः आचार्यः ।; "सुदर्शनस्य उल्लेखः विवरणग्रन्थे वर्तते" (noun)

सुदर्शनः — एकः कैरवः ।; "सुदर्शनस्य उल्लेखः कथासरित्सागरे वर्तते" (noun)

सुदर्शनः — एकः पुरुषः ।; "सुदर्शनः प्रतिकस्य जामाता आसीत्" (noun)

सुदर्शनः — एकः पुरुषः ।; "सुदर्शनः भरतस्य पुत्रः आसीत्" (noun)

सुदर्शनः — एकः पुरुषः ।; "सुदर्शनः अजमीढस्यपुत्रः आसीत्" (noun)

सुदर्शनः — एकः पुरुषः ।; "सुदर्शनः दधीचिपुत्रः आसीत्" (noun)

सुदर्शनः — एकः पुरुषः ।; "सुदर्शनः ध्रुवसिद्धेः पुत्रः आसीत्" (noun)

सुदर्शनः — एकः पुरुषः ।; "सुदर्शनः अर्थसिद्धेः पुत्रः आसीत्" (noun)

सुदर्शनः — एकः पुरुषः ।; "सुदर्शनः शङ्खणस्य पुत्रः आसीत्" (noun)

सुदर्शनः — एकः राजा ।; "सुदर्शनः पाटलीपुत्रस्य राजा आसीत्" (noun)

सुदर्शनः — एकः राजा ।; "सुदर्शनः उज्जयिन्याः राजा आसीत्" (noun)

सुदर्शनः — एकः राजा ।; "सुदर्शनः मालवस्य राजा आसीत्" (noun)

इन्हें भी देखें : जम्बूद्वीपः, सुदर्शनः; जम्बूवृक्षः, कृष्णफला, दीर्घपत्रा, मध्यमा, स्वर्णमाता, शुकप्रिया, राजफला, नीलफला, सुदर्शनः; शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः,वृषाणकः,शर्वः,सतीर्थः,सुब्रह्मण्यः; जम्बूपर्वतः, सुदर्शनः;