संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सुनायकः — अरुणस्य पुत्रः।; "सुनायकः पुराणेषु वर्णितः।" (noun)

सुनायकः — एकः दैत्यः।; "सुनायकस्य वर्णनं पुराणेषु वर्तते।" (noun)

सुनायकः — कार्तिकेयस्य एकः अनुचरः।; "सुनायकस्य वर्णनं शिवपुराणे वर्तते।" (noun)