संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सुमानिका — वर्णवृत्तविशेषः।; "सुमानिकायां सप्त वर्णाः भवन्ति।" (noun)

सुमानिका — द्वौ छन्दसौ ।; "सुमानिका नाम्ना द्वौ छन्दसौ स्तः" (noun)

Monier–Williams

सुमानिका — {mānikā} f. N. of two metres Col