संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सुमित्रः — अभिमन्योः सारथिः।; "सुमित्रस्य उल्लेखः महाभारते अस्ति।" (noun)

सुमित्रः — कृष्णस्य एकः पुत्रः।; "सुमित्रस्य वर्णनं भागवते वर्तते।" (noun)

सुमित्रः — एकः पुरुषः ।; "सुमित्रः सुरथस्य पुत्रः आसीत्" (noun)

सुमित्रः — एकः पुरुषः ।; "सुमित्रः अग्निमित्रस्य पुत्रः आसीत्" (noun)

सुमित्रः — एकः पुरुषः ।; "सुमित्रः वृष्णेः पुत्रः आसीत्" (noun)

सुमित्रः — एकः पुरुषः ।; "सुमित्रः कृष्णस्य पुत्रः आसीत्" (noun)

सुमित्रः — एकः पुरुषः ।; "सुमित्रः शमीकस्य पुत्रः आसीत्" (noun)

सुमित्रः — एकः पुरुषः ।; "सुमित्रः श्यामस्य पुत्रः आसीत्" (noun)

सुमित्रः — एकः पुरुषः ।; "सुमित्रः गदस्य पुत्रः आसीत्" (noun)

सुमित्रः — एकः सारथी ।; "सुमित्रः अभिमन्योः सारथी आसीत्" (noun)

सुमित्रः — एकः राजा ।; "सुमित्रः सौवीरे आसीत्" (noun)

सुमित्रः — एकः राजा ।; "सुमित्रः मगधे आसीत्" (noun)

सुमित्रः — एकः कविः ।; "ऋग्वेदे कौत्सेन सह सुमित्रस्य उल्लेखः दृश्यते" (noun)

सुमित्रः — एकः कविः ।; "सुमित्रस्य उल्लेखः अनुक्रमणिकायां वर्तते" (noun)

सुमित्रः — एकः दैत्यः ।; "सुमित्रस्य उल्लेखः महाभारते वर्तते" (noun)