संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सुमुखः — रामसेनायाः वीरः वानरः।; "सुमुखस्य वर्णनं रामायणे प्राप्यते।" (noun)

सुमुखः — द्रोणस्य पुत्रः ।; "सुमुखस्य उल्लेखः मार्कण्डेयपुराणे वर्तते" (noun)

सुमुखः — एकः सर्पासुरः ।; "सुमुखस्य उल्लेखः महाभारते वर्तते" (noun)

सुमुखः — एकः राजा ।; "सुमुखः किंनराणां राजा वर्तते" (noun)

सुमुखः — एकः ऋषिः ।; "सुमुखस्य उल्लेखः महाभारते वर्तते" (noun)

सुमुखः — एकः राजा ।; "सुमुखस्य उल्लेखः मनुस्मृत्यां वर्तते" (noun)

सुमुखः — एकः कपिः ।; "सुमुखस्य उल्लेखः रामायणे वर्तते" (noun)

सुमुखः — एकः हंसः ।; "सुमुखस्य उल्लेखः जातकमालायां वर्तते" (noun)

सुमुखः — देवतानां एकः गणः ।; "सुमुखस्य उल्लेखः बौद्धसाहित्ये वर्तते" (noun)

सुमुखः — क्षुपनाम विशेषः ।; "नैकेषां क्षुपाणां नाम सुमुखः वर्तते" (noun)

सुमुखः — गरुडस्य पुत्रः ।; "सुमुखस्य उल्लेखः महाभारते वर्तते" (noun)

इन्हें भी देखें : वराननः, सुमुखः;