सुमुखः — रामसेनायाः वीरः वानरः।; "सुमुखस्य वर्णनं रामायणे प्राप्यते।" (noun)
सुमुखः — द्रोणस्य पुत्रः ।; "सुमुखस्य उल्लेखः मार्कण्डेयपुराणे वर्तते" (noun)
सुमुखः — एकः सर्पासुरः ।; "सुमुखस्य उल्लेखः महाभारते वर्तते" (noun)
सुमुखः — एकः राजा ।; "सुमुखः किंनराणां राजा वर्तते" (noun)
सुमुखः — एकः ऋषिः ।; "सुमुखस्य उल्लेखः महाभारते वर्तते" (noun)
सुमुखः — एकः राजा ।; "सुमुखस्य उल्लेखः मनुस्मृत्यां वर्तते" (noun)
सुमुखः — एकः कपिः ।; "सुमुखस्य उल्लेखः रामायणे वर्तते" (noun)
सुमुखः — एकः हंसः ।; "सुमुखस्य उल्लेखः जातकमालायां वर्तते" (noun)
सुमुखः — देवतानां एकः गणः ।; "सुमुखस्य उल्लेखः बौद्धसाहित्ये वर्तते" (noun)
सुमुखः — क्षुपनाम विशेषः ।; "नैकेषां क्षुपाणां नाम सुमुखः वर्तते" (noun)
सुमुखः — गरुडस्य पुत्रः ।; "सुमुखस्य उल्लेखः महाभारते वर्तते" (noun)
इन्हें भी देखें :