सुयज्ञः — वसिष्ठमुनेः पुत्रः।; "सुयज्ञस्य वर्णनं पुराणेषु प्राप्यते।" (noun)
सुयज्ञः — ध्रुवपुत्रः।; "सुयज्ञस्य वर्णनं पुराणेषु प्राप्यते।" (noun)
सुयज्ञः — अन्तरस्य पुत्रः ।; "सुयज्ञस्य उल्लेखः हरिवंशे वर्तते" (noun)
सुयज्ञः — एकः राजा ।; "सुयज्ञः उशीनरस्य राजा आसीत्" (noun)
सुयज्ञः — वसिष्ठस्य पुत्रः ।; "सुयज्ञस्य उल्लेखः रामायणे वर्तते" (noun)
सुयज्ञः — रुचेः पुत्रः ।; "सुयज्ञस्य उल्लेखः भागवतपुराणे वर्तते" (noun)
सुयज्ञः — एकः अध्यापकः ।; "सुयज्ञस्य उल्लेखः गृह्यसूत्रे वर्तते" (noun)
इन्हें भी देखें :