संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सुलभा — एका पौराणिकी विदुषी।; "कदाचित् सुलभा राजा जनकश्च ब्रह्मज्ञानविषये चर्चां चकार इति श्रूयते।" (noun)

सुलभा — एका आचार्या ।; "सुलभायाः उल्लेखः गृह्यसूत्रे वर्तते" (noun)

इन्हें भी देखें : माषपर्णी, हयपुच्छी, काम्बोजी, महासहा, सिंहपुच्छी, ऋषिप्रोक्ता, कृष्णवृन्ता, पाण्डुलोमशपर्णिनी, आर्द्रमाषा, मांसमाषा, मङ्गल्या, हयपुच्छिका, हंसमाषा, अश्वपुच्छा, पाण्डुरा, माषपर्णिका, कल्याणी, वज्रमूली, शालिपर्णी, विसारिणी, आत्मोद्भवा, बहुफला, स्वयम्भूः सुलभा, घना, सिंहविन्ना, विशाचिका; गेयता, गेयत्वम्; शौचालयः, शौचघरम्, पायुक्षालनभूमिः, नेपथ्यगृहम्, उच्चारप्रस्रावस्थानम्, वर्चःस्थानम्; सुलभ, सुप्राप्य, सुलब्ध; शीघ्रविश्वासिन्, अतिविश्वासिन्, अपरीक्षविश्वासिन्; प्रियवादी, प्रियवादिनी, मनोज्ञवक्ता, मनोज्ञवक्त्त्री, प्रियभाषी, प्रियभाषिणी, मधुभाषी, मधुभाषिणी;