संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सुशीला — कौण्डिण्यमुनेः पत्नी।; "सुशीला सुमन्तुनाम्नः ब्राह्मणस्य पुत्री आसीत्।" (noun)

सुशीला — कृष्णस्य पत्नी।; "सुशीलायाः वर्णनं पुराणेषु अस्ति।" (noun)

सुशीला — कृष्णस्य मित्रस्य सुदाम्नः पत्नी।; "सुशीलायाः कथनानुसारेण एव सुदामा कृष्णेन मेलितुं द्वारकां जगाम।" (noun)

इन्हें भी देखें : भ्रातृजाया; इन्दिरैकादशी, धनदैकादशी; पद्मिनी;