संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सुश्रुतसंहिता — आचार्येण सुश्रुतेन लिखितः आयुर्वेदियः ग्रन्थविशेषः।; "सुश्रुतसंहिता चरकसंहिता च आयुर्वेदस्य द्वौ मुख्यौ ग्रन्थौ स्तः।" (noun)

इन्हें भी देखें : सुश्रुतः; गयी; सुश्रुतः,सुश्रुतसंहिता;