संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सूक्ष्मजन्तुः — नेत्राभ्याम् अदृश्यमानः सः सूक्ष्मः जीवः यः केवलं सूक्ष्मदर्शिन्या दृश्यते।; "सूक्ष्मजन्तूनां कारणात् विविधाः रोगाः प्रादुर्भवन्ति।" (noun)