संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सूक्ष्मशरीरम् — ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं वायुपञ्चकं बुद्धिमनसी चेति सप्तदश अवयवाः।; "आत्मनः मोक्षप्राप्तिपर्यन्तं सूक्ष्मशरीरं वर्तते।" (noun)