संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

सूदन — {sūdana} mf({ā} or {ī})n. putting in order, guiding aright RV. AV. Paipp##(generally ifc.) killing, destroying MBh. R. &c##n. the act of killing or slaying, destruction Hariv##the act of assenting or promising (= {aṅgī-karaṇa}) L##the act of ejecting or throwing away (= {nikṣepaṇa}) L

इन्हें भी देखें : अरिसूदन; अरिष्टसूदन; असुरसूदन; किर्मीरसूदन; कीचकसूदन; कुष्ठसूदन; केशिसूदन; क्रौञ्चसूदन; शत्रुघ्न, अरिमर्दन, रिपुनिपातिन्, इर्य, परभेदक, रिपुसूदन, शत्रुनाशकृत्, अरिन्दम; हत्या, वधः, घातः, सूदनं, हिंसा; दोलायमानः, दोलायमाना, दोलायमानम्; भ्रमरः, द्विरेफः, मधुव्रतः, मधुकरः, मधुलिट्, मधुपः, अलिः, अली, पुष्पलिट्, भृङ्गः, षट्पदः, कलालापकः, शिलीमुखः, पुष्पन्धयः, मधुकृत्, द्विपः, भसरः, चञ्चरिकः, सुकाण्डी, मधुलोलुपः, मधुमारकः, इन्दिन्दिरः, मधुपरः, लम्बः, पुष्पकीटः, मधुसूदनः, भृङ्गराजः, मधुलेही, रेणुवासः, कामुकः, कलिङ्गपक्षी, मार्कवः, भृङ्गरजः, अङ्गार्कः, भृङ्गारः;