संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सेवाकरः — वृत्त्यर्थं सेवार्थं वा सेवकेभ्यः कर्मकरेभ्यः वा शासनेन स्वीक्रियमाणः शुल्कः।; "अहं महाराष्ट्रशासनाय सेवाकरं ददामि।" (noun)