संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सोवियतसड़्घः — युरोपखण्डस्य पूर्वे तथा एशियामहाद्वीपस्य उत्तरे स्थितः एकः साम्यवादी देशः।; "रशियादेशेन सोवियतसड़्घस्य निर्मितिः चतुर्दशैः अन्यैः देशैः सह मिलित्वा ऊनविंशे ख्रिस्ताब्धे द्वाविंशे वर्षे कृता।" (noun)