संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

सौहित्य — {sauhitya} n. (fr. {su-hita}) satiety, satisfaction ŚāṅkhŚr. MBh. &c##amiableness, loveliness Sāh. Tattvas##fulness, completion W

इन्हें भी देखें : अतिसौहित्य; तुष्टिः, तृप्तिः, परितुष्टिः, हार्दिः, तोषः, अलोभः, शान्तः, सौहित्यम्, तर्पणम्;