अंसः
कन्धा
shoulder
शब्द-भेद : संज्ञा
वर्ग : शरीर
संस्कृत — हिन्दी
स्कन्धः — आर्याछन्दसः भेदविशेषः।; "इदं स्कन्धस्य उदाहरणम् अस्ति।" (noun)
स्कन्धः — वृक्षस्य शाखायाः अन्तिमः भागः।; "वृक्षस्य स्कन्धसि खगः शोभते।" (noun)
इन्हें भी देखें :
मणिस्कन्धः;
प्रतिस्कन्धः;
शूकरः, स्तब्धरोमा, रोमेशः, किरिः, चक्रद्रंष्ट्रः, किटिः, दंष्ट्री, क्रोडः, दन्तायुधः, बली, पृथुस्कन्धः, पोत्री, घोणी, भेदनः, कोलःपोत्रायुधः, शूरः, बह्वपत्यः, रदायुधः;
कोलः, कितिः, किरिः, भूदारः, रदायुधः, वक्रदंष्ट्रः, वराहः, रोमशः, सूकरः, दन्तायुधः, शूकरः, शूरः, क्रोदः, बह्वपत्यः, पृथुस्कन्धः, पोत्रायुधः, पोत्री, बली, घोणान्तभेदनः, दंष्ट्री, स्तब्धरोम;
विषयः, स्कन्धः;
सुरस्कन्धः;
तालस्कन्धः;
अम्बुपः, उरुणाक्षः, उरुणाक्षकः, उरुणाख्यम्, उरुणाख्यकम्, एडगजः, खर्जुघ्नः, खर्जूघ्नः, गजस्कन्धः, चक्रगजः, पद्माटः, प्रपुनाटः, प्रपुनाडः, विमर्दकः;