संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

स्तोत्रम् — देवतादीनां छन्दोबद्धं स्तवनम्।; "पूजायां संस्कृतभाषायां वर्तमानानि स्तोत्राणि पठ्यन्ते।" (noun)

इन्हें भी देखें : मलयराजस्तोत्रम्; चन्द्रचूडाष्टकम्; भवानीस्तोत्रम्; सरस्वतीस्तोत्रम्; सभेश्वरस्तोत्रम्; सच्चिदानन्दस्तोत्रम्; विश्वनाथस्तोत्रम्; उपसर्गहारस्तोत्रम्;