संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

स्थलम् — कस्यापि निश्चितं स्थानम्।; "भवान् अस्मिन् स्थले स्थित्वा नगरं द्रष्टुं शक्नोति।" (noun)

इन्हें भी देखें : सामाजिक-जालक-सङ्केतस्थलम्; राजघाटम्; चान्दीपुरम्, चान्दीपुरतटम्; परीक्षणस्थलम्; जालदेशः, जालस्थलम्; त्सुगस्पिट्सेस्थानम्; विहा; कुर्गः;