संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

स्थेयगणः — कञ्चित् विषयं चिन्तितुं कांश्चित् योजनां निर्मातुम् अथवा कस्याश्चित् प्रतियोगितायाः निर्णयं कर्तुम् एकत्रिताः जनाः।; "वादविवादप्रतियोगितायाः स्थेयगणेन स्वनिर्णयः आयोजकाय प्रेषितः।" (noun)

इन्हें भी देखें : स्थेयगणः, प्रमाणपुरुषगणः;