संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

स्मय — {smaya} &c. See col. 3

स्मय — {smaya} m. (ifc. f. {ā}) smiling at anything, wonder, surprise, astonishment MBh. Bhartṛ. (vḷ.)##arrogance, conceit, pride in or at (comp.) Ragh. Daś. BhP##Pride (personified as the son of Dharma and Pushṭi), Bhp

इन्हें भी देखें : अयस्मय; अस्मय; अस्मयु; उत्स्मय; उत्स्मयित्वा; कुस्मय; कुस्मयन; कृतविस्मय; अद्भुतम्, आश्चर्यम्, चमत्कारः, विस्मयः, कौतुकम्, विस्मितिः; अभिमानी, गर्वितः, अवलिप्तः, सगर्वः, सदर्पः, उत्सिक्तः, साटोपः, साहंकारः, अहंमानी, मत्तः, समुन्नद्धः, धृष्टः, प्रतिभावान्, गर्वितचित्तः, मदोद्धतः, दर्पाध्मातः, स्मयाकुलः, अहंकृतः, अभिमानिनी, गर्विता, अवलिप्ता, सगर्वा, सदर्पा, उत्सिक्ता, साटोपा, साहंकारी, अहंमानिनी, मत्ता, समुन्नद्धा, धृष्टा, प्रतिभावती, गर्वितचित्ता, मदोद्धता, दर्पाध्माता, स्मयाकुला, अहंकृता; विस्मयः, अद्भुतम्, आश्चर्यम्, चित्रम्; स्मितम्, उत्स्मयः, उत्स्मितम्, स्मितिः, स्मेरः, स्मेरता, स्मयनम्;

These Also : in astonishment; in wonderment; in amazement; admiration; exclamation mark; breathtaking; amazing; awe-inspiring; ah; awe; awe inspiring; awesome;