संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

स्वरभङ्गः — रोगविशेषः यस्मिन् कण्ठात् अस्पष्टः स्वरः आगच्छति।; "गायकः स्वरभङ्गेन पीडितः।" (noun)