संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

स्वरमाधुर्यम् — सङ्गीते स्वरस्य लयबद्धं रूपम्।; "स्वरमाधुर्येण गजल इति सङ्गीतप्रकारस्य सौन्दर्यं वर्धते।" (noun)