संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

स्वरितः, स्वरितम् — स्वराणां तत् उच्चारणं यत् न उदात्तं न च अनुदात्तं भवति।; "वेदेषु ऋक्षु स्वराणाम् उचिताय उच्चारणाय स्वरितः अपि प्रयुक्तः।" (noun)