संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

स्वरोचिषः — चतुर्दशसु मनुषु एकः।; "हरिवंशपुराणानुसारेण नभस्यः स्वरोचिषस्य पुत्रः आसीत्।" (noun)