संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

स्वशिक्षित — येन गुरुं विना विद्या अधिगता।; "एकलव्यः धनुर्विद्यायां स्वशिक्षितः आसीत् किन्तु सः द्रोणाचार्यं गुरुम् अमन्यत।" (adjective)