संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

स्वागतिकः, स्वागतिका — कस्यचित् आदरणीये प्रिये वा मनुष्ये आगते अग्रे गत्वा तस्य अभिवादनं यः करोति सः।; "स्वागतकर्ता अग्रे गत्वा स्वामिनः अभिनन्दनम् अकरोत्।" (noun)