संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

स्वाधिकारपत्रम् — तद् अधिकारपत्रं यस्मिन् कस्यचित् वस्तुनः स्वाम्यम् अस्य मनुष्यस्य उद्योगसंस्थायाः वा अस्ति इति लिखितं भवति।; "यावद् स्वाधिकारपत्रं न प्राप्यते तावत् किमपि वक्तुं न शक्यते।" (noun)