संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

स्वास्थ्यलाभः — कस्मादपि रोगात् शनैः शनैः मुक्तेः क्रिया।; "स्वास्थ्यलाभाय मासस्य अवधिः आवश्यकम्।" (noun)