स्वीकृ, अङ्गीकृ — प्रमाणरूपेण स्वीकरणानुकूलः व्यापारः।; "न्यायालयः भवताम् असत्यान् तर्कान् न स्वीकरिष्यति।" (verb)
स्वीकृ, अङ्गीकृ — स्वकृतापराधस्य प्रतिग्रहणानुकूलः व्यापारः।; "सः चौर्यस्य अपराधं स्वीकरोति।" (verb)
इन्हें भी देखें : स्वीकृ, अङ्गीकृ, उररीकृ, संविज्ञा, सम्मन्, अभिज्ञा, अभ्युपगम्, अभ्युपे, प्रतिगॄ, प्रतिसंवद्;
Arth
नाम का अर्थ
Nam ka arth
झंडा
MEANING OF KAVACA
प्रश्न का शीर्षक
Me
हिंदी में अर्थ
मोटरबोट की संस्कृत
समपृति