संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

स्वीकृ, अङ्गीकृ — प्रमाणरूपेण स्वीकरणानुकूलः व्यापारः।; "न्यायालयः भवताम् असत्यान् तर्कान् न स्वीकरिष्यति।" (verb)

स्वीकृ, अङ्गीकृ — स्वकृतापराधस्य प्रतिग्रहणानुकूलः व्यापारः।; "सः चौर्यस्य अपराधं स्वीकरोति।" (verb)

इन्हें भी देखें : स्वीकृ, अङ्गीकृ, उररीकृ, संविज्ञा, सम्मन्, अभिज्ञा, अभ्युपगम्, अभ्युपे, प्रतिगॄ, प्रतिसंवद्;