संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

हडप्पाः — सिन्धुप्रदेशस्य क्षेत्रविशेषः यत्र पुरातनीयायाः संस्कृतेः भग्नावशेषाः प्राप्ताः।; "हडप्पाः संस्कृतिं ज्ञातुं सः उत्सुकः अस्ति।" (noun)