संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

हर्य् — {hary} in comp. for {hári}

हर्य् — {hary} cl. r.P. ( xv, 7) {haryáti} (rarely {te}##pr. p. P. {háryat}, or {haryát} {see below} {háryamāṇa}), to like, delight in, be fond of or pleased with, yearn after, long for (acc. or loc.)##to go ii, 14##to threaten : Intens. {jāharyīti}, {jāharti}, {jāharyati} [Cf. Gk. ?.] [1292, 2]

इन्हें भी देखें : अभिहर्य्; आहर्य्; प्रतिहर्य्; विहर्य्; सिंहः, केसरी, केशरी, हपिः, मृगेन्द्रः, मृगराजः, मृगराट्, मृगपतिः, पशुराजः, पशुपतिः, शार्दूलः, वनराजः, मृगरिपुः, मृगारिः, गजारिः, कुञ्जरारातिः, द्विरदान्तकः, हस्तिकक्ष्यः, भीमनादः, भीमविक्रान्तः, भारिः, हर्य्यक्षः, पञ्चास्यः, पञ्चाननः, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, व्यालः, सटाङ्कः, जटिलः, अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, पलङ्कषः, केशी, क्रव्यादः, गजारिः, नखायुधः, नखरायुधः, नदनुः, पारिन्द्रः, पारीन्द्रः, बहुबलः, भारिः, भीमविक्रान्तः, महानादः, महावीरः, मृगद्विष्, मृगद्विट्, मृगप्रभुः, रक्तजिह्वः, वनहरिः, विसङ्कटः, विक्रमी, विक्रान्तः, शृङ्गोष्णीषः, शैलाटः, शैलेयः, सकृत्प्रजः, हरित्, हरितः, हेमाङ्गः; सुमनः; पृषदश्वः;