संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

हस्तभागः — हस्तस्य भागः।; "कफोणिः इति हस्तभागः अस्ति।" (noun)

इन्हें भी देखें : करमूलम्, प्रकोष्ठः, मणिबन्धः;