संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

हस्ताहस्तिका — तुल्यबलानां प्रतिस्पर्धिनां स्पर्धा।; "अस्मिन् निर्वाचने भारतीयजनतापक्षः तथा कॉङ्ग्रेसपक्षयोः हस्ताहस्तिका अस्ति।" (noun)

Monier–Williams

हस्ताहस्तिका — {hastā-hastikā} f. close fight