संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

हिङ्गु — {hiṅgu} m. Ferula Asa Foetida##n. a fluid or resinous substance prepared from the roots of the Asa Foitida (used as a medicine or for seasoning) &c

इन्हें भी देखें : क्षुद्रहिङ्गुलिका; क्षुद्रहिङ्गुली; नाडीहिङ्गु; हिङ्गुनाडिक; हिङ्गुनिर्यास; हिङ्गुपत्त्र; हिङ्गुपर्णी; हिङ्गुरात; निम्बबीजम्, अरिष्टबीजम्, हिङ्गुनिर्यासबीजम्, सर्वतोभद्रबीजम्, मालकबीजम्, पिचुमर्दबीजम्, अर्कपादपबीजम्, वरत्वचबीजम्, कैटर्यबीजम्, छर्दिघ्नबीजम्, प्रभद्रबीजम्, पारिभद्रकबीजम्, काकफलबीजम्, विशीर्णपर्णबीजम्, यवनेष्टबीजम्, पीतसारकबीजम्, कीकटबीजम्; हिङ्गु, सहस्त्रवेधि, जतुकम्, वाल्हिकम्, वाल्हीकम्, रामठम्, जन्तुघ्नम्, वाल्ही, गृहिणी, मधुरा, सूपधूपनम्, जतु, केशरम्, उग्रगन्धम्, भूतारिः, जन्तुनाशनम्, सूपाङ्गम्, उग्रवीर्यम्, अगूढगन्धम्, भेदनम्; हिङ्गुः, हिङ्गुकः, सहस्रवेधी, सहस्रवीर्या, शूलहृत्, शूलहृद्, शूलनाशिनी, शूलद्विट्, शालसारः, वाहिकः, रामठः, रामठम्, रमठध्वनिः, रमठम्, रक्षोघ्नः, भेदनम्, भूतारिः, भूतनाशनः, बिल्लम्, विल्लम्, बाह्लिकम्, बल्हिकम्, पिण्याकः, पिण्याकम्, पिन्यासः, दीप्तम्, उग्रगन्धम्, उग्रवीर्यम्, अत्युग्रम्, अगूढगन्धम्, जतुकम्, जन्तुघ्नम्, बाल्ही, सूपधूपनम्, जतु, जन्तुनाशनम्, सूपाङ्गम्, गृहिणी, मधुरा, केशरम्; वार्ताकी, वङ्गनम्, हिङ्गुली, सिंही, भण्टाकी, दुष्प्रधर्षिणी, वार्ता, वातीङ्गणः, वार्ताकः, शाकबिल्वः, राजकुष्माण्डः, वृन्ताकः, वङ्गणः, अङ्गणः, कण्टवृन्ताकी, कण्टालुः, कण्टपत्रिका, निद्रालुः, मांसफलकः, महोटिका, चित्रफला, कण्चकिनी, महती, कट्फला, मिश्रवर्णफला, नीलफला, रक्तफला, शाकश्रेष्ठा, वृत्तफला, नृपप्रियफलम्;