संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

हिन्दमहासागरः — भारतदेशस्य समीपस्थः एकः महासागरः।; "हिन्दमहासागरः जगति तृतीयः विशालः महासागरः अस्ति।" (noun)

इन्हें भी देखें : महासागरः, महासमुद्रः, महासिन्धुः, महोदधिः;