संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

हिमार्त — अत्यधिकं शीतलम्।; "अस्य सरोवरस्य जलं हिमार्तम् अस्ति।" (adjective)

Monier–Williams

हिमार्त — {himârta} mfn. pinched with cold, suffering from cold, chilled, frozen