संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

हृदयग्राहिन् — यः चित्तम् आकर्षयति।; " नेहरु-विज्ञान-भवने वर्तमानानि चित्राणि हृदयग्राहीणि सन्ति।" (adjective)

Monier–Williams

हृदयग्राहिन् — {grāhin} mfn. captivating the hṭheart

इन्हें भी देखें : विनोदक, हृदयङ्गम, मनोरञ्जक, चित्तवेधक, मनोहर, हृदयग्राहिन्, विनोदद, अनुरागजनक, कौतुकवत्;