संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

हृदयाघातः, हृद्ग्रहः — हृदयस्य कार्ये अकस्मादेव जाता अनियमितता।; "अस्मिन् एव वर्षे द्विवारं तस्य हृदयाघातः जातः।" (noun)

हृदयाघातः, हृद्ग्रहः — सा अवस्था यस्यां हृदयः स्वकार्यं स्थगयति।; "मानसिकी आततिः हृदयाघातस्य कारणम् अस्ति।" (noun)