संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

हेमाङ्गदः — यः सुवर्णस्य केयूरम् धारयति।; "रात्रौ चौराः हेमाङ्गदात् तस्य केयूरम् अचोरयन्।" (noun)

हेमाङ्गदः — वसुदेवस्य पुत्रः।; "हेमाङ्गदस्य वर्णनं पुराणेषु प्राप्यते।" (noun)