संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ह्वाइटहाउसम् — अमेरिकादेशस्य तत् शासकीयं भवनं यत्र तत्रत्यः राष्ट्रपत्युः कार्यालयः निवासश्च वर्तते।; "भारतस्य प्रधानमन्त्री अद्य अमेरिकादेशस्य राष्ट्रपत्या सह ह्वाइटहाउस इत्यत्र मिलिष्यति।" (noun)

ह्वाइटहाउसम् — अमेरिकादेशस्य मुख्यः कार्यकारी विभागः।; "रमेशस्य एकं मित्रम् ह्वाइटहाउस इत्यत्र कार्यं करोति।" (noun)