अंशः
टुकड़ा, भाग, हिस्सा
portion, part, share
अंशः
हिस्सा‚ धन का अंश‚ भिन्न की संख्या
part, shear, portion, a number of fraction
अंशः
टुकड़ा, भाग, हिस्सा
part, portion, share
अंशः — कस्यापि वस्त्वादीनां गुणधर्मस्य भागः।; "मध्यप्रदेशस्य सागरक्रीडासङ्कुले रविवासरे विभिन्नानां प्रदेशानां लोककलानां अंशः दृष्टः।" (noun)
अंशः — वृत्तस्य परिधेः षट्यधिकत्रिशततमः भागः।; "गणिताध्यापकः छात्रेभ्यः त्रिंशत् अंशस्य कोणं लिखतु इति अकथयत्।" (noun)
अंशः — गणितशास्त्रे सा संख्या या भागस्य विभागान् सम्बोधयति तथा च या भागस्य शीर्षे लिख्यते।; "अद्य गुरुणा गणिततासिकायाम् अंशम् अधिकृत्य व्याख्यानं दत्तम्।" (noun)
इन्हें भी देखें :