संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अंशः

टुकड़ा, भाग, हिस्सा

portion, part, share

शब्द-भेद : संज्ञा

अंशः

हिस्सा‚ धन का अंश‚ भिन्न की संख्या

part, shear, portion, a number of fraction

विवरणम् : अंश + अव्
वर्ग :

अंशः

टुकड़ा, भाग, हिस्सा

part, portion, share

विवरणम् : एकांशः (पुं.) एक भाग या हिस्सा, single part or share; द्विअंशः (पुं.) दो भाग, two share or part; चतुर्थांश (पुं.) चौथाई भाग, fourth part or shares; तृतीयांश (वि.) तीन भाग में विभाजन करना, intitled to a third part; अंश् + अच्
शब्द-भेद : पुं.
संस्कृत — हिन्दी

अंशः — कस्यापि वस्त्वादीनां गुणधर्मस्य भागः।; "मध्यप्रदेशस्य सागरक्रीडासङ्कुले रविवासरे विभिन्नानां प्रदेशानां लोककलानां अंशः दृष्टः।" (noun)

अंशः — वृत्तस्य परिधेः षट्यधिकत्रिशततमः भागः।; "गणिताध्यापकः छात्रेभ्यः त्रिंशत् अंशस्य कोणं लिखतु इति अकथयत्।" (noun)

अंशः — गणितशास्त्रे सा संख्या या भागस्य विभागान् सम्बोधयति तथा च या भागस्य शीर्षे लिख्यते।; "अद्य गुरुणा गणिततासिकायाम् अंशम् अधिकृत्य व्याख्यानं दत्तम्।" (noun)

इन्हें भी देखें : वर्ष्म; कथांशः; उद्यानम्; अवयवः, अवयवसूचकशब्दः, अङ्गम्, अंशः, उपकरणम्, एकदेशः; उपमहाद्वीपः; अंशः, भागः; मन्वन्तरम्; मड़्गोलियादेशः;