अङ्कः
गोंद
lap
अङ्कः — तत् स्थानं यतः किमपि वस्तु वलति।; "तन्तोः अङ्के एका मुषलिका अस्ति।" (noun)
अङ्कः — सङ्ख्यायाः चिह्नम्।; "०,१,२,३,४,५,६,७,८,९ एते अङ्काः।" (noun)
अङ्कः — शून्यतः नवपर्यन्तं सङ्ख्या।; "त्रयाणाम् अङ्कानाम् लघुतमा सङ्ख्या।" (noun)
अङ्कः — पत्रस्य पत्रिकायाः वा तद् प्रकाशनं यद् नियतसमये आगच्छति।; "अस्य पत्रिकायाः एषः द्वितीयः अङ्कः अस्ति।" (noun)
अङ्कः — प्रत्यक्षनेतृचरितो रसभावससुज्ज्वलः भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः अन्तर्निष्क्रान्तनिखिलपात्रः अङ्कः।; "नाटके अग्रिमस्य अङ्कस्य विषयस्य बीजानि पूर्वभागे सन्ति।" (noun)
इन्हें भी देखें :