संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अङ्कः

गोंद

lap

वर्ग : शरीर
संस्कृत — हिन्दी

अङ्कः — तत् स्थानं यतः किमपि वस्तु वलति।; "तन्तोः अङ्के एका मुषलिका अस्ति।" (noun)

अङ्कः — सङ्ख्यायाः चिह्नम्।; "०,१,२,३,४,५,६,७,८,९ एते अङ्काः।" (noun)

अङ्कः — शून्यतः नवपर्यन्तं सङ्ख्या।; "त्रयाणाम् अङ्कानाम् लघुतमा सङ्ख्या।" (noun)

अङ्कः — पत्रस्य पत्रिकायाः वा तद् प्रकाशनं यद् नियतसमये आगच्छति।; "अस्य पत्रिकायाः एषः द्वितीयः अङ्कः अस्ति।" (noun)

अङ्कः — प्रत्यक्षनेतृचरितो रसभावससुज्ज्वलः भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः अन्तर्निष्क्रान्तनिखिलपात्रः अङ्कः।; "नाटके अग्रिमस्य अङ्कस्य विषयस्य बीजानि पूर्वभागे सन्ति।" (noun)

इन्हें भी देखें : सूचकाङ्कः; गुणनीयम्; अव्यक्तराशिः; प्राप्ताङ्कः; अङ्कः, प्राप्ताङ्कः; तिलः, तिलकः, तिलकालकः, किणः, सामुद्रम्, कालकः, जटुलः; मुद्राङ्कः; अध्यायः, पाठः, परिच्छेदः, सर्गः, वर्गः, उद्घातः, अङ्कः, संग्रहः, उच्छ्वासः, परिवर्तः, पटलः, पर्वः, आह्निकम्, प्रकरणम्;