अङ्गार
अंगारी
glowing charcoal
विवरणम् : (पु.) मंगलग्रह; TheplanetMars, heated charcoal, Tuesday
Monier–Williams
अङ्गार — {áṅgāra} m. (rarely) n. (√{ag} or {aṅg} Uṇ., cf. {agni}), charcoal, either heated or not heated##m. the planet Mars##N. of a prince of the Maruts Hariv##the plant Hitāvalī##({ās}), m. pl., N. of a people and country VP. [ {angli-s} ; Russ. {ūgolj} ; also Germ. {Kohle} ; Old Germ. {col} and {colo} ; Eng. {coal}]
इन्हें भी देखें :
अङ्गारकारिन्;
अङ्गारकृत्;
अङ्गारकुष्ठक;
अङ्गारधानी;
अङ्गारधानिका;
अङ्गारपरिपाचित;
अङ्गारपर्ण;
अङ्गारपात्री;
गोलकम्;
यवक्षारः, स्वर्जिः, सर्जिः, सर्जिका, सर्जिकाक्षारः, सर्जिक्षारः, सर्जी;
केशराजः, भृङ्गराजः, भृङ्गः, पतङ्गः, मार्करः, मार्कवः, नागमारः, पवरुः, भृङ्गसोदरः, केशरञ्जनः, केश्यः, कुन्तलवर्धनः, अङ्गारकः एकरजः, करञ्जकः, भृङ्गरजः, भृङ्गारः, अजागरः, भृङ्गरजाः, मकरः;
अङ्गारकः;