संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अङ्गार

अंगारी

glowing charcoal

विवरणम् : (पु.) मंगलग्रह; TheplanetMars, heated charcoal, Tuesday
शब्द-भेद : पुं.
Monier–Williams

अङ्गार — {áṅgāra} m. (rarely) n. (√{ag} or {aṅg} Uṇ., cf. {agni}), charcoal, either heated or not heated##m. the planet Mars##N. of a prince of the Maruts Hariv##the plant Hitāvalī##({ās}), m. pl., N. of a people and country VP. [ {angli-s} ; Russ. {ūgolj} ; also Germ. {Kohle} ; Old Germ. {col} and {colo} ; Eng. {coal}]

इन्हें भी देखें : अङ्गारकारिन्; अङ्गारकृत्; अङ्गारकुष्ठक; अङ्गारधानी; अङ्गारधानिका; अङ्गारपरिपाचित; अङ्गारपर्ण; अङ्गारपात्री; गोलकम्; यवक्षारः, स्वर्जिः, सर्जिः, सर्जिका, सर्जिकाक्षारः, सर्जिक्षारः, सर्जी; केशराजः, भृङ्गराजः, भृङ्गः, पतङ्गः, मार्करः, मार्कवः, नागमारः, पवरुः, भृङ्गसोदरः, केशरञ्जनः, केश्यः, कुन्तलवर्धनः, अङ्गारकः एकरजः, करञ्जकः, भृङ्गरजः, भृङ्गारः, अजागरः, भृङ्गरजाः, मकरः; अङ्गारकः;