अङ्गुलिः
अङ्गुलि
finger
शब्द-भेद : स्त्री.
वर्ग :
संस्कृत — हिन्दी
अङ्गुलिः — हस्तस्य अङ्गुल्यः विस्तारमात्रम् अन्तरम्।; "लेखनसमये शब्दद्वये द्वे अङ्गुलिम् अन्तरम् अस्तु।" (noun)
इन्हें भी देखें :
अङ्गुलिः, शलाका, पादाङ्गुलिः, अङ्गुरिः, पादशाखा;
विंशतिः, रावणबाहुः, अङ्गुलिः, नखः;
निष्पीडय, परिपीडय, अभिनिपीडय, निपीडय, पीडय, प्रतिपीडय, प्रपीडय, संपीडय, सम्पीडय, निबाध्, आबाध्;
पिपीलकः;
कनिष्ठा;
अङ्गुष्ठः, अङ्गुलः, वृद्धाङ्गुलः, अङ्गुली;
अङ्गुलिः, अङ्गुरिः, करपल्लवः, करशाखा, कराग्रपल्लवः, शक्करी;
गुरुरत्नम्, पीतमणिः, पीतस्फटिकम्, पीताश्मः, पुष्परागः, मञ्जुमणिः, वाचस्पतिवल्लभः, सोमालकः;