संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


कनिष्ठा

अन्तिम अंगुली

the last finger

शब्द-भेद : स्‍त्री.
संस्कृत — हिन्दी

कनिष्ठा — कस्यापि अनेकासु पत्नीषु सा पदे मर्यादायां च अनुजा अस्ति।; "महाराज्ञ्याः वचनानुसारं राजा कनिष्ठां गृहात् बहिः निष्कासितवान्।" (noun)

कनिष्ठा — कस्यापि अनेकासु पत्नीषु सा या पत्युः अत्यल्पं स्नेहं प्राप्नोति।; "वृद्धकाले महाराज्ञी एव कनिष्ठा जाता।" (noun)

कनिष्ठा — सा लक्ष्मी या समुद्रमन्थने अनन्तरम् आगता।; "कनिष्ठा एव विष्णुना सह जातेन विवाहेन ज्येष्ठा अभवत् इति उल्लेखः प्राप्यते।" (noun)

कनिष्ठा — कनिष्ठा अङ्गुलिः।; "कनिष्ठा दुर्बला अस्ति इति केचित्।" (noun)

इन्हें भी देखें : कनिष्ठात्रेय; कनिष्ठा, कनिष्ठ-गौरी; शान्तिः; श्रद्धा; स्नातकः; कनिष्ठ; श्रुतकीर्तिः; अम्बालिका; वितस्तिः, पाटकः, किष्कुः;