कनिष्ठा
अन्तिम अंगुली
the last finger
कनिष्ठा — कस्यापि अनेकासु पत्नीषु सा पदे मर्यादायां च अनुजा अस्ति।; "महाराज्ञ्याः वचनानुसारं राजा कनिष्ठां गृहात् बहिः निष्कासितवान्।" (noun)
कनिष्ठा — कस्यापि अनेकासु पत्नीषु सा या पत्युः अत्यल्पं स्नेहं प्राप्नोति।; "वृद्धकाले महाराज्ञी एव कनिष्ठा जाता।" (noun)
कनिष्ठा — सा लक्ष्मी या समुद्रमन्थने अनन्तरम् आगता।; "कनिष्ठा एव विष्णुना सह जातेन विवाहेन ज्येष्ठा अभवत् इति उल्लेखः प्राप्यते।" (noun)
कनिष्ठा — कनिष्ठा अङ्गुलिः।; "कनिष्ठा दुर्बला अस्ति इति केचित्।" (noun)
इन्हें भी देखें :